Declension table of ?sasvaṅgāna

Deva

MasculineSingularDualPlural
Nominativesasvaṅgānaḥ sasvaṅgānau sasvaṅgānāḥ
Vocativesasvaṅgāna sasvaṅgānau sasvaṅgānāḥ
Accusativesasvaṅgānam sasvaṅgānau sasvaṅgānān
Instrumentalsasvaṅgānena sasvaṅgānābhyām sasvaṅgānaiḥ sasvaṅgānebhiḥ
Dativesasvaṅgānāya sasvaṅgānābhyām sasvaṅgānebhyaḥ
Ablativesasvaṅgānāt sasvaṅgānābhyām sasvaṅgānebhyaḥ
Genitivesasvaṅgānasya sasvaṅgānayoḥ sasvaṅgānānām
Locativesasvaṅgāne sasvaṅgānayoḥ sasvaṅgāneṣu

Compound sasvaṅgāna -

Adverb -sasvaṅgānam -sasvaṅgānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria