Declension table of ?svaṅgamānā

Deva

FeminineSingularDualPlural
Nominativesvaṅgamānā svaṅgamāne svaṅgamānāḥ
Vocativesvaṅgamāne svaṅgamāne svaṅgamānāḥ
Accusativesvaṅgamānām svaṅgamāne svaṅgamānāḥ
Instrumentalsvaṅgamānayā svaṅgamānābhyām svaṅgamānābhiḥ
Dativesvaṅgamānāyai svaṅgamānābhyām svaṅgamānābhyaḥ
Ablativesvaṅgamānāyāḥ svaṅgamānābhyām svaṅgamānābhyaḥ
Genitivesvaṅgamānāyāḥ svaṅgamānayoḥ svaṅgamānānām
Locativesvaṅgamānāyām svaṅgamānayoḥ svaṅgamānāsu

Adverb -svaṅgamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria