Declension table of ?svaṅganīya

Deva

MasculineSingularDualPlural
Nominativesvaṅganīyaḥ svaṅganīyau svaṅganīyāḥ
Vocativesvaṅganīya svaṅganīyau svaṅganīyāḥ
Accusativesvaṅganīyam svaṅganīyau svaṅganīyān
Instrumentalsvaṅganīyena svaṅganīyābhyām svaṅganīyaiḥ svaṅganīyebhiḥ
Dativesvaṅganīyāya svaṅganīyābhyām svaṅganīyebhyaḥ
Ablativesvaṅganīyāt svaṅganīyābhyām svaṅganīyebhyaḥ
Genitivesvaṅganīyasya svaṅganīyayoḥ svaṅganīyānām
Locativesvaṅganīye svaṅganīyayoḥ svaṅganīyeṣu

Compound svaṅganīya -

Adverb -svaṅganīyam -svaṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria