Declension table of ?svaṅganīya

Deva

NeuterSingularDualPlural
Nominativesvaṅganīyam svaṅganīye svaṅganīyāni
Vocativesvaṅganīya svaṅganīye svaṅganīyāni
Accusativesvaṅganīyam svaṅganīye svaṅganīyāni
Instrumentalsvaṅganīyena svaṅganīyābhyām svaṅganīyaiḥ
Dativesvaṅganīyāya svaṅganīyābhyām svaṅganīyebhyaḥ
Ablativesvaṅganīyāt svaṅganīyābhyām svaṅganīyebhyaḥ
Genitivesvaṅganīyasya svaṅganīyayoḥ svaṅganīyānām
Locativesvaṅganīye svaṅganīyayoḥ svaṅganīyeṣu

Compound svaṅganīya -

Adverb -svaṅganīyam -svaṅganīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria