Declension table of ?sasvaṅguṣī

Deva

FeminineSingularDualPlural
Nominativesasvaṅguṣī sasvaṅguṣyau sasvaṅguṣyaḥ
Vocativesasvaṅguṣi sasvaṅguṣyau sasvaṅguṣyaḥ
Accusativesasvaṅguṣīm sasvaṅguṣyau sasvaṅguṣīḥ
Instrumentalsasvaṅguṣyā sasvaṅguṣībhyām sasvaṅguṣībhiḥ
Dativesasvaṅguṣyai sasvaṅguṣībhyām sasvaṅguṣībhyaḥ
Ablativesasvaṅguṣyāḥ sasvaṅguṣībhyām sasvaṅguṣībhyaḥ
Genitivesasvaṅguṣyāḥ sasvaṅguṣyoḥ sasvaṅguṣīṇām
Locativesasvaṅguṣyām sasvaṅguṣyoḥ sasvaṅguṣīṣu

Compound sasvaṅguṣi - sasvaṅguṣī -

Adverb -sasvaṅguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria