Declension table of ?svaṅgiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvaṅgiṣyamāṇam svaṅgiṣyamāṇe svaṅgiṣyamāṇāni
Vocativesvaṅgiṣyamāṇa svaṅgiṣyamāṇe svaṅgiṣyamāṇāni
Accusativesvaṅgiṣyamāṇam svaṅgiṣyamāṇe svaṅgiṣyamāṇāni
Instrumentalsvaṅgiṣyamāṇena svaṅgiṣyamāṇābhyām svaṅgiṣyamāṇaiḥ
Dativesvaṅgiṣyamāṇāya svaṅgiṣyamāṇābhyām svaṅgiṣyamāṇebhyaḥ
Ablativesvaṅgiṣyamāṇāt svaṅgiṣyamāṇābhyām svaṅgiṣyamāṇebhyaḥ
Genitivesvaṅgiṣyamāṇasya svaṅgiṣyamāṇayoḥ svaṅgiṣyamāṇānām
Locativesvaṅgiṣyamāṇe svaṅgiṣyamāṇayoḥ svaṅgiṣyamāṇeṣu

Compound svaṅgiṣyamāṇa -

Adverb -svaṅgiṣyamāṇam -svaṅgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria