Declension table of ?svaṅgat

Deva

NeuterSingularDualPlural
Nominativesvaṅgat svaṅgantī svaṅgatī svaṅganti
Vocativesvaṅgat svaṅgantī svaṅgatī svaṅganti
Accusativesvaṅgat svaṅgantī svaṅgatī svaṅganti
Instrumentalsvaṅgatā svaṅgadbhyām svaṅgadbhiḥ
Dativesvaṅgate svaṅgadbhyām svaṅgadbhyaḥ
Ablativesvaṅgataḥ svaṅgadbhyām svaṅgadbhyaḥ
Genitivesvaṅgataḥ svaṅgatoḥ svaṅgatām
Locativesvaṅgati svaṅgatoḥ svaṅgatsu

Adverb -svaṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria