Declension table of ?sasvaṅgvas

Deva

NeuterSingularDualPlural
Nominativesasvaṅgvat sasvaṅguṣī sasvaṅgvāṃsi
Vocativesasvaṅgvat sasvaṅguṣī sasvaṅgvāṃsi
Accusativesasvaṅgvat sasvaṅguṣī sasvaṅgvāṃsi
Instrumentalsasvaṅguṣā sasvaṅgvadbhyām sasvaṅgvadbhiḥ
Dativesasvaṅguṣe sasvaṅgvadbhyām sasvaṅgvadbhyaḥ
Ablativesasvaṅguṣaḥ sasvaṅgvadbhyām sasvaṅgvadbhyaḥ
Genitivesasvaṅguṣaḥ sasvaṅguṣoḥ sasvaṅguṣām
Locativesasvaṅguṣi sasvaṅguṣoḥ sasvaṅgvatsu

Compound sasvaṅgvat -

Adverb -sasvaṅgvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria