Declension table of ?sasvaṅgānā

Deva

FeminineSingularDualPlural
Nominativesasvaṅgānā sasvaṅgāne sasvaṅgānāḥ
Vocativesasvaṅgāne sasvaṅgāne sasvaṅgānāḥ
Accusativesasvaṅgānām sasvaṅgāne sasvaṅgānāḥ
Instrumentalsasvaṅgānayā sasvaṅgānābhyām sasvaṅgānābhiḥ
Dativesasvaṅgānāyai sasvaṅgānābhyām sasvaṅgānābhyaḥ
Ablativesasvaṅgānāyāḥ sasvaṅgānābhyām sasvaṅgānābhyaḥ
Genitivesasvaṅgānāyāḥ sasvaṅgānayoḥ sasvaṅgānānām
Locativesasvaṅgānāyām sasvaṅgānayoḥ sasvaṅgānāsu

Adverb -sasvaṅgānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria