Declension table of ?svaṅgamāna

Deva

MasculineSingularDualPlural
Nominativesvaṅgamānaḥ svaṅgamānau svaṅgamānāḥ
Vocativesvaṅgamāna svaṅgamānau svaṅgamānāḥ
Accusativesvaṅgamānam svaṅgamānau svaṅgamānān
Instrumentalsvaṅgamānena svaṅgamānābhyām svaṅgamānaiḥ svaṅgamānebhiḥ
Dativesvaṅgamānāya svaṅgamānābhyām svaṅgamānebhyaḥ
Ablativesvaṅgamānāt svaṅgamānābhyām svaṅgamānebhyaḥ
Genitivesvaṅgamānasya svaṅgamānayoḥ svaṅgamānānām
Locativesvaṅgamāne svaṅgamānayoḥ svaṅgamāneṣu

Compound svaṅgamāna -

Adverb -svaṅgamānam -svaṅgamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria