Declension table of ?svaṅgyamāna

Deva

NeuterSingularDualPlural
Nominativesvaṅgyamānam svaṅgyamāne svaṅgyamānāni
Vocativesvaṅgyamāna svaṅgyamāne svaṅgyamānāni
Accusativesvaṅgyamānam svaṅgyamāne svaṅgyamānāni
Instrumentalsvaṅgyamānena svaṅgyamānābhyām svaṅgyamānaiḥ
Dativesvaṅgyamānāya svaṅgyamānābhyām svaṅgyamānebhyaḥ
Ablativesvaṅgyamānāt svaṅgyamānābhyām svaṅgyamānebhyaḥ
Genitivesvaṅgyamānasya svaṅgyamānayoḥ svaṅgyamānānām
Locativesvaṅgyamāne svaṅgyamānayoḥ svaṅgyamāneṣu

Compound svaṅgyamāna -

Adverb -svaṅgyamānam -svaṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria