Declension table of ?sasvaṅgāna

Deva

NeuterSingularDualPlural
Nominativesasvaṅgānam sasvaṅgāne sasvaṅgānāni
Vocativesasvaṅgāna sasvaṅgāne sasvaṅgānāni
Accusativesasvaṅgānam sasvaṅgāne sasvaṅgānāni
Instrumentalsasvaṅgānena sasvaṅgānābhyām sasvaṅgānaiḥ
Dativesasvaṅgānāya sasvaṅgānābhyām sasvaṅgānebhyaḥ
Ablativesasvaṅgānāt sasvaṅgānābhyām sasvaṅgānebhyaḥ
Genitivesasvaṅgānasya sasvaṅgānayoḥ sasvaṅgānānām
Locativesasvaṅgāne sasvaṅgānayoḥ sasvaṅgāneṣu

Compound sasvaṅgāna -

Adverb -sasvaṅgānam -sasvaṅgānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria