Conjugation tables of ?stūp

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststūpyāmi stūpyāvaḥ stūpyāmaḥ
Secondstūpyasi stūpyathaḥ stūpyatha
Thirdstūpyati stūpyataḥ stūpyanti


MiddleSingularDualPlural
Firststūpye stūpyāvahe stūpyāmahe
Secondstūpyase stūpyethe stūpyadhve
Thirdstūpyate stūpyete stūpyante


PassiveSingularDualPlural
Firststūpye stūpyāvahe stūpyāmahe
Secondstūpyase stūpyethe stūpyadhve
Thirdstūpyate stūpyete stūpyante


Imperfect

ActiveSingularDualPlural
Firstastūpyam astūpyāva astūpyāma
Secondastūpyaḥ astūpyatam astūpyata
Thirdastūpyat astūpyatām astūpyan


MiddleSingularDualPlural
Firstastūpye astūpyāvahi astūpyāmahi
Secondastūpyathāḥ astūpyethām astūpyadhvam
Thirdastūpyata astūpyetām astūpyanta


PassiveSingularDualPlural
Firstastūpye astūpyāvahi astūpyāmahi
Secondastūpyathāḥ astūpyethām astūpyadhvam
Thirdastūpyata astūpyetām astūpyanta


Optative

ActiveSingularDualPlural
Firststūpyeyam stūpyeva stūpyema
Secondstūpyeḥ stūpyetam stūpyeta
Thirdstūpyet stūpyetām stūpyeyuḥ


MiddleSingularDualPlural
Firststūpyeya stūpyevahi stūpyemahi
Secondstūpyethāḥ stūpyeyāthām stūpyedhvam
Thirdstūpyeta stūpyeyātām stūpyeran


PassiveSingularDualPlural
Firststūpyeya stūpyevahi stūpyemahi
Secondstūpyethāḥ stūpyeyāthām stūpyedhvam
Thirdstūpyeta stūpyeyātām stūpyeran


Imperative

ActiveSingularDualPlural
Firststūpyāni stūpyāva stūpyāma
Secondstūpya stūpyatam stūpyata
Thirdstūpyatu stūpyatām stūpyantu


MiddleSingularDualPlural
Firststūpyai stūpyāvahai stūpyāmahai
Secondstūpyasva stūpyethām stūpyadhvam
Thirdstūpyatām stūpyetām stūpyantām


PassiveSingularDualPlural
Firststūpyai stūpyāvahai stūpyāmahai
Secondstūpyasva stūpyethām stūpyadhvam
Thirdstūpyatām stūpyetām stūpyantām


Future

ActiveSingularDualPlural
Firststūpiṣyāmi stūpiṣyāvaḥ stūpiṣyāmaḥ
Secondstūpiṣyasi stūpiṣyathaḥ stūpiṣyatha
Thirdstūpiṣyati stūpiṣyataḥ stūpiṣyanti


MiddleSingularDualPlural
Firststūpiṣye stūpiṣyāvahe stūpiṣyāmahe
Secondstūpiṣyase stūpiṣyethe stūpiṣyadhve
Thirdstūpiṣyate stūpiṣyete stūpiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststūpitāsmi stūpitāsvaḥ stūpitāsmaḥ
Secondstūpitāsi stūpitāsthaḥ stūpitāstha
Thirdstūpitā stūpitārau stūpitāraḥ


Perfect

ActiveSingularDualPlural
Firsttuṣṭūpa tuṣṭūpiva tuṣṭūpima
Secondtuṣṭūpitha tuṣṭūpathuḥ tuṣṭūpa
Thirdtuṣṭūpa tuṣṭūpatuḥ tuṣṭūpuḥ


MiddleSingularDualPlural
Firsttuṣṭūpe tuṣṭūpivahe tuṣṭūpimahe
Secondtuṣṭūpiṣe tuṣṭūpāthe tuṣṭūpidhve
Thirdtuṣṭūpe tuṣṭūpāte tuṣṭūpire


Benedictive

ActiveSingularDualPlural
Firststūpyāsam stūpyāsva stūpyāsma
Secondstūpyāḥ stūpyāstam stūpyāsta
Thirdstūpyāt stūpyāstām stūpyāsuḥ

Participles

Past Passive Participle
stūpta m. n. stūptā f.

Past Active Participle
stūptavat m. n. stūptavatī f.

Present Active Participle
stūpyat m. n. stūpyantī f.

Present Middle Participle
stūpyamāna m. n. stūpyamānā f.

Present Passive Participle
stūpyamāna m. n. stūpyamānā f.

Future Active Participle
stūpiṣyat m. n. stūpiṣyantī f.

Future Middle Participle
stūpiṣyamāṇa m. n. stūpiṣyamāṇā f.

Future Passive Participle
stūpitavya m. n. stūpitavyā f.

Future Passive Participle
stūpya m. n. stūpyā f.

Future Passive Participle
stūpanīya m. n. stūpanīyā f.

Perfect Active Participle
tuṣṭūpvas m. n. tuṣṭūpuṣī f.

Perfect Middle Participle
tuṣṭūpāna m. n. tuṣṭūpānā f.

Indeclinable forms

Infinitive
stūpitum

Absolutive
stūptvā

Absolutive
-stūpya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria