Declension table of ?stūpyamāna

Deva

NeuterSingularDualPlural
Nominativestūpyamānam stūpyamāne stūpyamānāni
Vocativestūpyamāna stūpyamāne stūpyamānāni
Accusativestūpyamānam stūpyamāne stūpyamānāni
Instrumentalstūpyamānena stūpyamānābhyām stūpyamānaiḥ
Dativestūpyamānāya stūpyamānābhyām stūpyamānebhyaḥ
Ablativestūpyamānāt stūpyamānābhyām stūpyamānebhyaḥ
Genitivestūpyamānasya stūpyamānayoḥ stūpyamānānām
Locativestūpyamāne stūpyamānayoḥ stūpyamāneṣu

Compound stūpyamāna -

Adverb -stūpyamānam -stūpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria