Declension table of ?stūptavat

Deva

MasculineSingularDualPlural
Nominativestūptavān stūptavantau stūptavantaḥ
Vocativestūptavan stūptavantau stūptavantaḥ
Accusativestūptavantam stūptavantau stūptavataḥ
Instrumentalstūptavatā stūptavadbhyām stūptavadbhiḥ
Dativestūptavate stūptavadbhyām stūptavadbhyaḥ
Ablativestūptavataḥ stūptavadbhyām stūptavadbhyaḥ
Genitivestūptavataḥ stūptavatoḥ stūptavatām
Locativestūptavati stūptavatoḥ stūptavatsu

Compound stūptavat -

Adverb -stūptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria