Declension table of ?stūpyat

Deva

NeuterSingularDualPlural
Nominativestūpyat stūpyantī stūpyatī stūpyanti
Vocativestūpyat stūpyantī stūpyatī stūpyanti
Accusativestūpyat stūpyantī stūpyatī stūpyanti
Instrumentalstūpyatā stūpyadbhyām stūpyadbhiḥ
Dativestūpyate stūpyadbhyām stūpyadbhyaḥ
Ablativestūpyataḥ stūpyadbhyām stūpyadbhyaḥ
Genitivestūpyataḥ stūpyatoḥ stūpyatām
Locativestūpyati stūpyatoḥ stūpyatsu

Adverb -stūpyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria