Declension table of ?stūpiṣyantī

Deva

FeminineSingularDualPlural
Nominativestūpiṣyantī stūpiṣyantyau stūpiṣyantyaḥ
Vocativestūpiṣyanti stūpiṣyantyau stūpiṣyantyaḥ
Accusativestūpiṣyantīm stūpiṣyantyau stūpiṣyantīḥ
Instrumentalstūpiṣyantyā stūpiṣyantībhyām stūpiṣyantībhiḥ
Dativestūpiṣyantyai stūpiṣyantībhyām stūpiṣyantībhyaḥ
Ablativestūpiṣyantyāḥ stūpiṣyantībhyām stūpiṣyantībhyaḥ
Genitivestūpiṣyantyāḥ stūpiṣyantyoḥ stūpiṣyantīnām
Locativestūpiṣyantyām stūpiṣyantyoḥ stūpiṣyantīṣu

Compound stūpiṣyanti - stūpiṣyantī -

Adverb -stūpiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria