Declension table of ?tuṣṭūpuṣī

Deva

FeminineSingularDualPlural
Nominativetuṣṭūpuṣī tuṣṭūpuṣyau tuṣṭūpuṣyaḥ
Vocativetuṣṭūpuṣi tuṣṭūpuṣyau tuṣṭūpuṣyaḥ
Accusativetuṣṭūpuṣīm tuṣṭūpuṣyau tuṣṭūpuṣīḥ
Instrumentaltuṣṭūpuṣyā tuṣṭūpuṣībhyām tuṣṭūpuṣībhiḥ
Dativetuṣṭūpuṣyai tuṣṭūpuṣībhyām tuṣṭūpuṣībhyaḥ
Ablativetuṣṭūpuṣyāḥ tuṣṭūpuṣībhyām tuṣṭūpuṣībhyaḥ
Genitivetuṣṭūpuṣyāḥ tuṣṭūpuṣyoḥ tuṣṭūpuṣīṇām
Locativetuṣṭūpuṣyām tuṣṭūpuṣyoḥ tuṣṭūpuṣīṣu

Compound tuṣṭūpuṣi - tuṣṭūpuṣī -

Adverb -tuṣṭūpuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria