Declension table of ?stūpiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativestūpiṣyamāṇā stūpiṣyamāṇe stūpiṣyamāṇāḥ
Vocativestūpiṣyamāṇe stūpiṣyamāṇe stūpiṣyamāṇāḥ
Accusativestūpiṣyamāṇām stūpiṣyamāṇe stūpiṣyamāṇāḥ
Instrumentalstūpiṣyamāṇayā stūpiṣyamāṇābhyām stūpiṣyamāṇābhiḥ
Dativestūpiṣyamāṇāyai stūpiṣyamāṇābhyām stūpiṣyamāṇābhyaḥ
Ablativestūpiṣyamāṇāyāḥ stūpiṣyamāṇābhyām stūpiṣyamāṇābhyaḥ
Genitivestūpiṣyamāṇāyāḥ stūpiṣyamāṇayoḥ stūpiṣyamāṇānām
Locativestūpiṣyamāṇāyām stūpiṣyamāṇayoḥ stūpiṣyamāṇāsu

Adverb -stūpiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria