Declension table of ?stūpiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestūpiṣyamāṇaḥ stūpiṣyamāṇau stūpiṣyamāṇāḥ
Vocativestūpiṣyamāṇa stūpiṣyamāṇau stūpiṣyamāṇāḥ
Accusativestūpiṣyamāṇam stūpiṣyamāṇau stūpiṣyamāṇān
Instrumentalstūpiṣyamāṇena stūpiṣyamāṇābhyām stūpiṣyamāṇaiḥ stūpiṣyamāṇebhiḥ
Dativestūpiṣyamāṇāya stūpiṣyamāṇābhyām stūpiṣyamāṇebhyaḥ
Ablativestūpiṣyamāṇāt stūpiṣyamāṇābhyām stūpiṣyamāṇebhyaḥ
Genitivestūpiṣyamāṇasya stūpiṣyamāṇayoḥ stūpiṣyamāṇānām
Locativestūpiṣyamāṇe stūpiṣyamāṇayoḥ stūpiṣyamāṇeṣu

Compound stūpiṣyamāṇa -

Adverb -stūpiṣyamāṇam -stūpiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria