Declension table of ?stūpyamāna

Deva

MasculineSingularDualPlural
Nominativestūpyamānaḥ stūpyamānau stūpyamānāḥ
Vocativestūpyamāna stūpyamānau stūpyamānāḥ
Accusativestūpyamānam stūpyamānau stūpyamānān
Instrumentalstūpyamānena stūpyamānābhyām stūpyamānaiḥ stūpyamānebhiḥ
Dativestūpyamānāya stūpyamānābhyām stūpyamānebhyaḥ
Ablativestūpyamānāt stūpyamānābhyām stūpyamānebhyaḥ
Genitivestūpyamānasya stūpyamānayoḥ stūpyamānānām
Locativestūpyamāne stūpyamānayoḥ stūpyamāneṣu

Compound stūpyamāna -

Adverb -stūpyamānam -stūpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria