Declension table of ?stūpitavya

Deva

MasculineSingularDualPlural
Nominativestūpitavyaḥ stūpitavyau stūpitavyāḥ
Vocativestūpitavya stūpitavyau stūpitavyāḥ
Accusativestūpitavyam stūpitavyau stūpitavyān
Instrumentalstūpitavyena stūpitavyābhyām stūpitavyaiḥ stūpitavyebhiḥ
Dativestūpitavyāya stūpitavyābhyām stūpitavyebhyaḥ
Ablativestūpitavyāt stūpitavyābhyām stūpitavyebhyaḥ
Genitivestūpitavyasya stūpitavyayoḥ stūpitavyānām
Locativestūpitavye stūpitavyayoḥ stūpitavyeṣu

Compound stūpitavya -

Adverb -stūpitavyam -stūpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria