Declension table of ?tuṣṭūpāna

Deva

MasculineSingularDualPlural
Nominativetuṣṭūpānaḥ tuṣṭūpānau tuṣṭūpānāḥ
Vocativetuṣṭūpāna tuṣṭūpānau tuṣṭūpānāḥ
Accusativetuṣṭūpānam tuṣṭūpānau tuṣṭūpānān
Instrumentaltuṣṭūpānena tuṣṭūpānābhyām tuṣṭūpānaiḥ tuṣṭūpānebhiḥ
Dativetuṣṭūpānāya tuṣṭūpānābhyām tuṣṭūpānebhyaḥ
Ablativetuṣṭūpānāt tuṣṭūpānābhyām tuṣṭūpānebhyaḥ
Genitivetuṣṭūpānasya tuṣṭūpānayoḥ tuṣṭūpānānām
Locativetuṣṭūpāne tuṣṭūpānayoḥ tuṣṭūpāneṣu

Compound tuṣṭūpāna -

Adverb -tuṣṭūpānam -tuṣṭūpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria