Declension table of ?stūptavatī

Deva

FeminineSingularDualPlural
Nominativestūptavatī stūptavatyau stūptavatyaḥ
Vocativestūptavati stūptavatyau stūptavatyaḥ
Accusativestūptavatīm stūptavatyau stūptavatīḥ
Instrumentalstūptavatyā stūptavatībhyām stūptavatībhiḥ
Dativestūptavatyai stūptavatībhyām stūptavatībhyaḥ
Ablativestūptavatyāḥ stūptavatībhyām stūptavatībhyaḥ
Genitivestūptavatyāḥ stūptavatyoḥ stūptavatīnām
Locativestūptavatyām stūptavatyoḥ stūptavatīṣu

Compound stūptavati - stūptavatī -

Adverb -stūptavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria