Declension table of ?stūpitavya

Deva

NeuterSingularDualPlural
Nominativestūpitavyam stūpitavye stūpitavyāni
Vocativestūpitavya stūpitavye stūpitavyāni
Accusativestūpitavyam stūpitavye stūpitavyāni
Instrumentalstūpitavyena stūpitavyābhyām stūpitavyaiḥ
Dativestūpitavyāya stūpitavyābhyām stūpitavyebhyaḥ
Ablativestūpitavyāt stūpitavyābhyām stūpitavyebhyaḥ
Genitivestūpitavyasya stūpitavyayoḥ stūpitavyānām
Locativestūpitavye stūpitavyayoḥ stūpitavyeṣu

Compound stūpitavya -

Adverb -stūpitavyam -stūpitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria