Declension table of ?stūpyat

Deva

MasculineSingularDualPlural
Nominativestūpyan stūpyantau stūpyantaḥ
Vocativestūpyan stūpyantau stūpyantaḥ
Accusativestūpyantam stūpyantau stūpyataḥ
Instrumentalstūpyatā stūpyadbhyām stūpyadbhiḥ
Dativestūpyate stūpyadbhyām stūpyadbhyaḥ
Ablativestūpyataḥ stūpyadbhyām stūpyadbhyaḥ
Genitivestūpyataḥ stūpyatoḥ stūpyatām
Locativestūpyati stūpyatoḥ stūpyatsu

Compound stūpyat -

Adverb -stūpyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria