Declension table of ?tuṣṭūpvas

Deva

NeuterSingularDualPlural
Nominativetuṣṭūpvat tuṣṭūpuṣī tuṣṭūpvāṃsi
Vocativetuṣṭūpvat tuṣṭūpuṣī tuṣṭūpvāṃsi
Accusativetuṣṭūpvat tuṣṭūpuṣī tuṣṭūpvāṃsi
Instrumentaltuṣṭūpuṣā tuṣṭūpvadbhyām tuṣṭūpvadbhiḥ
Dativetuṣṭūpuṣe tuṣṭūpvadbhyām tuṣṭūpvadbhyaḥ
Ablativetuṣṭūpuṣaḥ tuṣṭūpvadbhyām tuṣṭūpvadbhyaḥ
Genitivetuṣṭūpuṣaḥ tuṣṭūpuṣoḥ tuṣṭūpuṣām
Locativetuṣṭūpuṣi tuṣṭūpuṣoḥ tuṣṭūpvatsu

Compound tuṣṭūpvat -

Adverb -tuṣṭūpvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria