Declension table of ?stūpya

Deva

MasculineSingularDualPlural
Nominativestūpyaḥ stūpyau stūpyāḥ
Vocativestūpya stūpyau stūpyāḥ
Accusativestūpyam stūpyau stūpyān
Instrumentalstūpyena stūpyābhyām stūpyaiḥ stūpyebhiḥ
Dativestūpyāya stūpyābhyām stūpyebhyaḥ
Ablativestūpyāt stūpyābhyām stūpyebhyaḥ
Genitivestūpyasya stūpyayoḥ stūpyānām
Locativestūpye stūpyayoḥ stūpyeṣu

Compound stūpya -

Adverb -stūpyam -stūpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria