Declension table of ?tuṣṭūpvas

Deva

MasculineSingularDualPlural
Nominativetuṣṭūpvān tuṣṭūpvāṃsau tuṣṭūpvāṃsaḥ
Vocativetuṣṭūpvan tuṣṭūpvāṃsau tuṣṭūpvāṃsaḥ
Accusativetuṣṭūpvāṃsam tuṣṭūpvāṃsau tuṣṭūpuṣaḥ
Instrumentaltuṣṭūpuṣā tuṣṭūpvadbhyām tuṣṭūpvadbhiḥ
Dativetuṣṭūpuṣe tuṣṭūpvadbhyām tuṣṭūpvadbhyaḥ
Ablativetuṣṭūpuṣaḥ tuṣṭūpvadbhyām tuṣṭūpvadbhyaḥ
Genitivetuṣṭūpuṣaḥ tuṣṭūpuṣoḥ tuṣṭūpuṣām
Locativetuṣṭūpuṣi tuṣṭūpuṣoḥ tuṣṭūpvatsu

Compound tuṣṭūpvat -

Adverb -tuṣṭūpvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria