Conjugation tables of ?maṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmaṭhāmi maṭhāvaḥ maṭhāmaḥ
Secondmaṭhasi maṭhathaḥ maṭhatha
Thirdmaṭhati maṭhataḥ maṭhanti


MiddleSingularDualPlural
Firstmaṭhe maṭhāvahe maṭhāmahe
Secondmaṭhase maṭhethe maṭhadhve
Thirdmaṭhate maṭhete maṭhante


PassiveSingularDualPlural
Firstmaṭhye maṭhyāvahe maṭhyāmahe
Secondmaṭhyase maṭhyethe maṭhyadhve
Thirdmaṭhyate maṭhyete maṭhyante


Imperfect

ActiveSingularDualPlural
Firstamaṭham amaṭhāva amaṭhāma
Secondamaṭhaḥ amaṭhatam amaṭhata
Thirdamaṭhat amaṭhatām amaṭhan


MiddleSingularDualPlural
Firstamaṭhe amaṭhāvahi amaṭhāmahi
Secondamaṭhathāḥ amaṭhethām amaṭhadhvam
Thirdamaṭhata amaṭhetām amaṭhanta


PassiveSingularDualPlural
Firstamaṭhye amaṭhyāvahi amaṭhyāmahi
Secondamaṭhyathāḥ amaṭhyethām amaṭhyadhvam
Thirdamaṭhyata amaṭhyetām amaṭhyanta


Optative

ActiveSingularDualPlural
Firstmaṭheyam maṭheva maṭhema
Secondmaṭheḥ maṭhetam maṭheta
Thirdmaṭhet maṭhetām maṭheyuḥ


MiddleSingularDualPlural
Firstmaṭheya maṭhevahi maṭhemahi
Secondmaṭhethāḥ maṭheyāthām maṭhedhvam
Thirdmaṭheta maṭheyātām maṭheran


PassiveSingularDualPlural
Firstmaṭhyeya maṭhyevahi maṭhyemahi
Secondmaṭhyethāḥ maṭhyeyāthām maṭhyedhvam
Thirdmaṭhyeta maṭhyeyātām maṭhyeran


Imperative

ActiveSingularDualPlural
Firstmaṭhāni maṭhāva maṭhāma
Secondmaṭha maṭhatam maṭhata
Thirdmaṭhatu maṭhatām maṭhantu


MiddleSingularDualPlural
Firstmaṭhai maṭhāvahai maṭhāmahai
Secondmaṭhasva maṭhethām maṭhadhvam
Thirdmaṭhatām maṭhetām maṭhantām


PassiveSingularDualPlural
Firstmaṭhyai maṭhyāvahai maṭhyāmahai
Secondmaṭhyasva maṭhyethām maṭhyadhvam
Thirdmaṭhyatām maṭhyetām maṭhyantām


Future

ActiveSingularDualPlural
Firstmaṭhiṣyāmi maṭhiṣyāvaḥ maṭhiṣyāmaḥ
Secondmaṭhiṣyasi maṭhiṣyathaḥ maṭhiṣyatha
Thirdmaṭhiṣyati maṭhiṣyataḥ maṭhiṣyanti


MiddleSingularDualPlural
Firstmaṭhiṣye maṭhiṣyāvahe maṭhiṣyāmahe
Secondmaṭhiṣyase maṭhiṣyethe maṭhiṣyadhve
Thirdmaṭhiṣyate maṭhiṣyete maṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmaṭhitāsmi maṭhitāsvaḥ maṭhitāsmaḥ
Secondmaṭhitāsi maṭhitāsthaḥ maṭhitāstha
Thirdmaṭhitā maṭhitārau maṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamāṭha mamaṭha meṭhiva meṭhima
Secondmeṭhitha mamaṭṭha meṭhathuḥ meṭha
Thirdmamāṭha meṭhatuḥ meṭhuḥ


MiddleSingularDualPlural
Firstmeṭhe meṭhivahe meṭhimahe
Secondmeṭhiṣe meṭhāthe meṭhidhve
Thirdmeṭhe meṭhāte meṭhire


Benedictive

ActiveSingularDualPlural
Firstmaṭhyāsam maṭhyāsva maṭhyāsma
Secondmaṭhyāḥ maṭhyāstam maṭhyāsta
Thirdmaṭhyāt maṭhyāstām maṭhyāsuḥ

Participles

Past Passive Participle
maṭṭha m. n. maṭṭhā f.

Past Active Participle
maṭṭhavat m. n. maṭṭhavatī f.

Present Active Participle
maṭhat m. n. maṭhantī f.

Present Middle Participle
maṭhamāna m. n. maṭhamānā f.

Present Passive Participle
maṭhyamāna m. n. maṭhyamānā f.

Future Active Participle
maṭhiṣyat m. n. maṭhiṣyantī f.

Future Middle Participle
maṭhiṣyamāṇa m. n. maṭhiṣyamāṇā f.

Future Passive Participle
maṭhitavya m. n. maṭhitavyā f.

Future Passive Participle
māṭhya m. n. māṭhyā f.

Future Passive Participle
maṭhanīya m. n. maṭhanīyā f.

Perfect Active Participle
meṭhivas m. n. meṭhuṣī f.

Perfect Middle Participle
meṭhāna m. n. meṭhānā f.

Indeclinable forms

Infinitive
maṭhitum

Absolutive
maṭṭhvā

Absolutive
-maṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria