Declension table of ?meṭhuṣī

Deva

FeminineSingularDualPlural
Nominativemeṭhuṣī meṭhuṣyau meṭhuṣyaḥ
Vocativemeṭhuṣi meṭhuṣyau meṭhuṣyaḥ
Accusativemeṭhuṣīm meṭhuṣyau meṭhuṣīḥ
Instrumentalmeṭhuṣyā meṭhuṣībhyām meṭhuṣībhiḥ
Dativemeṭhuṣyai meṭhuṣībhyām meṭhuṣībhyaḥ
Ablativemeṭhuṣyāḥ meṭhuṣībhyām meṭhuṣībhyaḥ
Genitivemeṭhuṣyāḥ meṭhuṣyoḥ meṭhuṣīṇām
Locativemeṭhuṣyām meṭhuṣyoḥ meṭhuṣīṣu

Compound meṭhuṣi - meṭhuṣī -

Adverb -meṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria