Declension table of ?maṭhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemaṭhiṣyamāṇam maṭhiṣyamāṇe maṭhiṣyamāṇāni
Vocativemaṭhiṣyamāṇa maṭhiṣyamāṇe maṭhiṣyamāṇāni
Accusativemaṭhiṣyamāṇam maṭhiṣyamāṇe maṭhiṣyamāṇāni
Instrumentalmaṭhiṣyamāṇena maṭhiṣyamāṇābhyām maṭhiṣyamāṇaiḥ
Dativemaṭhiṣyamāṇāya maṭhiṣyamāṇābhyām maṭhiṣyamāṇebhyaḥ
Ablativemaṭhiṣyamāṇāt maṭhiṣyamāṇābhyām maṭhiṣyamāṇebhyaḥ
Genitivemaṭhiṣyamāṇasya maṭhiṣyamāṇayoḥ maṭhiṣyamāṇānām
Locativemaṭhiṣyamāṇe maṭhiṣyamāṇayoḥ maṭhiṣyamāṇeṣu

Compound maṭhiṣyamāṇa -

Adverb -maṭhiṣyamāṇam -maṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria