Declension table of ?maṭhantī

Deva

FeminineSingularDualPlural
Nominativemaṭhantī maṭhantyau maṭhantyaḥ
Vocativemaṭhanti maṭhantyau maṭhantyaḥ
Accusativemaṭhantīm maṭhantyau maṭhantīḥ
Instrumentalmaṭhantyā maṭhantībhyām maṭhantībhiḥ
Dativemaṭhantyai maṭhantībhyām maṭhantībhyaḥ
Ablativemaṭhantyāḥ maṭhantībhyām maṭhantībhyaḥ
Genitivemaṭhantyāḥ maṭhantyoḥ maṭhantīnām
Locativemaṭhantyām maṭhantyoḥ maṭhantīṣu

Compound maṭhanti - maṭhantī -

Adverb -maṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria