Declension table of ?meṭhivas

Deva

NeuterSingularDualPlural
Nominativemeṭhivat meṭhuṣī meṭhivāṃsi
Vocativemeṭhivat meṭhuṣī meṭhivāṃsi
Accusativemeṭhivat meṭhuṣī meṭhivāṃsi
Instrumentalmeṭhuṣā meṭhivadbhyām meṭhivadbhiḥ
Dativemeṭhuṣe meṭhivadbhyām meṭhivadbhyaḥ
Ablativemeṭhuṣaḥ meṭhivadbhyām meṭhivadbhyaḥ
Genitivemeṭhuṣaḥ meṭhuṣoḥ meṭhuṣām
Locativemeṭhuṣi meṭhuṣoḥ meṭhivatsu

Compound meṭhivat -

Adverb -meṭhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria