Declension table of ?maṭhanīya

Deva

NeuterSingularDualPlural
Nominativemaṭhanīyam maṭhanīye maṭhanīyāni
Vocativemaṭhanīya maṭhanīye maṭhanīyāni
Accusativemaṭhanīyam maṭhanīye maṭhanīyāni
Instrumentalmaṭhanīyena maṭhanīyābhyām maṭhanīyaiḥ
Dativemaṭhanīyāya maṭhanīyābhyām maṭhanīyebhyaḥ
Ablativemaṭhanīyāt maṭhanīyābhyām maṭhanīyebhyaḥ
Genitivemaṭhanīyasya maṭhanīyayoḥ maṭhanīyānām
Locativemaṭhanīye maṭhanīyayoḥ maṭhanīyeṣu

Compound maṭhanīya -

Adverb -maṭhanīyam -maṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria