Declension table of ?maṭhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemaṭhiṣyamāṇā maṭhiṣyamāṇe maṭhiṣyamāṇāḥ
Vocativemaṭhiṣyamāṇe maṭhiṣyamāṇe maṭhiṣyamāṇāḥ
Accusativemaṭhiṣyamāṇām maṭhiṣyamāṇe maṭhiṣyamāṇāḥ
Instrumentalmaṭhiṣyamāṇayā maṭhiṣyamāṇābhyām maṭhiṣyamāṇābhiḥ
Dativemaṭhiṣyamāṇāyai maṭhiṣyamāṇābhyām maṭhiṣyamāṇābhyaḥ
Ablativemaṭhiṣyamāṇāyāḥ maṭhiṣyamāṇābhyām maṭhiṣyamāṇābhyaḥ
Genitivemaṭhiṣyamāṇāyāḥ maṭhiṣyamāṇayoḥ maṭhiṣyamāṇānām
Locativemaṭhiṣyamāṇāyām maṭhiṣyamāṇayoḥ maṭhiṣyamāṇāsu

Adverb -maṭhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria