Declension table of ?maṭṭhavat

Deva

NeuterSingularDualPlural
Nominativemaṭṭhavat maṭṭhavantī maṭṭhavatī maṭṭhavanti
Vocativemaṭṭhavat maṭṭhavantī maṭṭhavatī maṭṭhavanti
Accusativemaṭṭhavat maṭṭhavantī maṭṭhavatī maṭṭhavanti
Instrumentalmaṭṭhavatā maṭṭhavadbhyām maṭṭhavadbhiḥ
Dativemaṭṭhavate maṭṭhavadbhyām maṭṭhavadbhyaḥ
Ablativemaṭṭhavataḥ maṭṭhavadbhyām maṭṭhavadbhyaḥ
Genitivemaṭṭhavataḥ maṭṭhavatoḥ maṭṭhavatām
Locativemaṭṭhavati maṭṭhavatoḥ maṭṭhavatsu

Adverb -maṭṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria