Declension table of ?maṭhitavya

Deva

NeuterSingularDualPlural
Nominativemaṭhitavyam maṭhitavye maṭhitavyāni
Vocativemaṭhitavya maṭhitavye maṭhitavyāni
Accusativemaṭhitavyam maṭhitavye maṭhitavyāni
Instrumentalmaṭhitavyena maṭhitavyābhyām maṭhitavyaiḥ
Dativemaṭhitavyāya maṭhitavyābhyām maṭhitavyebhyaḥ
Ablativemaṭhitavyāt maṭhitavyābhyām maṭhitavyebhyaḥ
Genitivemaṭhitavyasya maṭhitavyayoḥ maṭhitavyānām
Locativemaṭhitavye maṭhitavyayoḥ maṭhitavyeṣu

Compound maṭhitavya -

Adverb -maṭhitavyam -maṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria