तिङन्तावली ?मठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममठति मठतः मठन्ति
मध्यममठसि मठथः मठथ
उत्तममठामि मठावः मठामः


आत्मनेपदेएकद्विबहु
प्रथममठते मठेते मठन्ते
मध्यममठसे मठेथे मठध्वे
उत्तममठे मठावहे मठामहे


कर्मणिएकद्विबहु
प्रथममठ्यते मठ्येते मठ्यन्ते
मध्यममठ्यसे मठ्येथे मठ्यध्वे
उत्तममठ्ये मठ्यावहे मठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमठत् अमठताम् अमठन्
मध्यमअमठः अमठतम् अमठत
उत्तमअमठम् अमठाव अमठाम


आत्मनेपदेएकद्विबहु
प्रथमअमठत अमठेताम् अमठन्त
मध्यमअमठथाः अमठेथाम् अमठध्वम्
उत्तमअमठे अमठावहि अमठामहि


कर्मणिएकद्विबहु
प्रथमअमठ्यत अमठ्येताम् अमठ्यन्त
मध्यमअमठ्यथाः अमठ्येथाम् अमठ्यध्वम्
उत्तमअमठ्ये अमठ्यावहि अमठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममठेत् मठेताम् मठेयुः
मध्यममठेः मठेतम् मठेत
उत्तममठेयम् मठेव मठेम


आत्मनेपदेएकद्विबहु
प्रथममठेत मठेयाताम् मठेरन्
मध्यममठेथाः मठेयाथाम् मठेध्वम्
उत्तममठेय मठेवहि मठेमहि


कर्मणिएकद्विबहु
प्रथममठ्येत मठ्येयाताम् मठ्येरन्
मध्यममठ्येथाः मठ्येयाथाम् मठ्येध्वम्
उत्तममठ्येय मठ्येवहि मठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममठतु मठताम् मठन्तु
मध्यममठ मठतम् मठत
उत्तममठानि मठाव मठाम


आत्मनेपदेएकद्विबहु
प्रथममठताम् मठेताम् मठन्ताम्
मध्यममठस्व मठेथाम् मठध्वम्
उत्तममठै मठावहै मठामहै


कर्मणिएकद्विबहु
प्रथममठ्यताम् मठ्येताम् मठ्यन्ताम्
मध्यममठ्यस्व मठ्येथाम् मठ्यध्वम्
उत्तममठ्यै मठ्यावहै मठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममठिष्यति मठिष्यतः मठिष्यन्ति
मध्यममठिष्यसि मठिष्यथः मठिष्यथ
उत्तममठिष्यामि मठिष्यावः मठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममठिष्यते मठिष्येते मठिष्यन्ते
मध्यममठिष्यसे मठिष्येथे मठिष्यध्वे
उत्तममठिष्ये मठिष्यावहे मठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममठिता मठितारौ मठितारः
मध्यममठितासि मठितास्थः मठितास्थ
उत्तममठितास्मि मठितास्वः मठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममाठ मेठतुः मेठुः
मध्यममेठिथ ममट्ठ मेठथुः मेठ
उत्तमममाठ ममठ मेठिव मेठिम


आत्मनेपदेएकद्विबहु
प्रथममेठे मेठाते मेठिरे
मध्यममेठिषे मेठाथे मेठिध्वे
उत्तममेठे मेठिवहे मेठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममठ्यात् मठ्यास्ताम् मठ्यासुः
मध्यममठ्याः मठ्यास्तम् मठ्यास्त
उत्तममठ्यासम् मठ्यास्व मठ्यास्म

कृदन्त

क्त
मट्ठ m. n. मट्ठा f.

क्तवतु
मट्ठवत् m. n. मट्ठवती f.

शतृ
मठत् m. n. मठन्ती f.

शानच्
मठमान m. n. मठमाना f.

शानच् कर्मणि
मठ्यमान m. n. मठ्यमाना f.

लुडादेश पर
मठिष्यत् m. n. मठिष्यन्ती f.

लुडादेश आत्म
मठिष्यमाण m. n. मठिष्यमाणा f.

तव्य
मठितव्य m. n. मठितव्या f.

यत्
माठ्य m. n. माठ्या f.

अनीयर्
मठनीय m. n. मठनीया f.

लिडादेश पर
मेठिवस् m. n. मेठुषी f.

लिडादेश आत्म
मेठान m. n. मेठाना f.

अव्यय

तुमुन्
मठितुम्

क्त्वा
मट्ठ्वा

ल्यप्
॰मठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria