Declension table of ?maṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativemaṭhiṣyantī maṭhiṣyantyau maṭhiṣyantyaḥ
Vocativemaṭhiṣyanti maṭhiṣyantyau maṭhiṣyantyaḥ
Accusativemaṭhiṣyantīm maṭhiṣyantyau maṭhiṣyantīḥ
Instrumentalmaṭhiṣyantyā maṭhiṣyantībhyām maṭhiṣyantībhiḥ
Dativemaṭhiṣyantyai maṭhiṣyantībhyām maṭhiṣyantībhyaḥ
Ablativemaṭhiṣyantyāḥ maṭhiṣyantībhyām maṭhiṣyantībhyaḥ
Genitivemaṭhiṣyantyāḥ maṭhiṣyantyoḥ maṭhiṣyantīnām
Locativemaṭhiṣyantyām maṭhiṣyantyoḥ maṭhiṣyantīṣu

Compound maṭhiṣyanti - maṭhiṣyantī -

Adverb -maṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria