Declension table of ?maṭhanīya

Deva

MasculineSingularDualPlural
Nominativemaṭhanīyaḥ maṭhanīyau maṭhanīyāḥ
Vocativemaṭhanīya maṭhanīyau maṭhanīyāḥ
Accusativemaṭhanīyam maṭhanīyau maṭhanīyān
Instrumentalmaṭhanīyena maṭhanīyābhyām maṭhanīyaiḥ maṭhanīyebhiḥ
Dativemaṭhanīyāya maṭhanīyābhyām maṭhanīyebhyaḥ
Ablativemaṭhanīyāt maṭhanīyābhyām maṭhanīyebhyaḥ
Genitivemaṭhanīyasya maṭhanīyayoḥ maṭhanīyānām
Locativemaṭhanīye maṭhanīyayoḥ maṭhanīyeṣu

Compound maṭhanīya -

Adverb -maṭhanīyam -maṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria