Declension table of ?maṭhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaṭhiṣyamāṇaḥ maṭhiṣyamāṇau maṭhiṣyamāṇāḥ
Vocativemaṭhiṣyamāṇa maṭhiṣyamāṇau maṭhiṣyamāṇāḥ
Accusativemaṭhiṣyamāṇam maṭhiṣyamāṇau maṭhiṣyamāṇān
Instrumentalmaṭhiṣyamāṇena maṭhiṣyamāṇābhyām maṭhiṣyamāṇaiḥ maṭhiṣyamāṇebhiḥ
Dativemaṭhiṣyamāṇāya maṭhiṣyamāṇābhyām maṭhiṣyamāṇebhyaḥ
Ablativemaṭhiṣyamāṇāt maṭhiṣyamāṇābhyām maṭhiṣyamāṇebhyaḥ
Genitivemaṭhiṣyamāṇasya maṭhiṣyamāṇayoḥ maṭhiṣyamāṇānām
Locativemaṭhiṣyamāṇe maṭhiṣyamāṇayoḥ maṭhiṣyamāṇeṣu

Compound maṭhiṣyamāṇa -

Adverb -maṭhiṣyamāṇam -maṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria