Declension table of ?maṭhiṣyat

Deva

NeuterSingularDualPlural
Nominativemaṭhiṣyat maṭhiṣyantī maṭhiṣyatī maṭhiṣyanti
Vocativemaṭhiṣyat maṭhiṣyantī maṭhiṣyatī maṭhiṣyanti
Accusativemaṭhiṣyat maṭhiṣyantī maṭhiṣyatī maṭhiṣyanti
Instrumentalmaṭhiṣyatā maṭhiṣyadbhyām maṭhiṣyadbhiḥ
Dativemaṭhiṣyate maṭhiṣyadbhyām maṭhiṣyadbhyaḥ
Ablativemaṭhiṣyataḥ maṭhiṣyadbhyām maṭhiṣyadbhyaḥ
Genitivemaṭhiṣyataḥ maṭhiṣyatoḥ maṭhiṣyatām
Locativemaṭhiṣyati maṭhiṣyatoḥ maṭhiṣyatsu

Adverb -maṭhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria