Declension table of ?maṭhyamāna

Deva

MasculineSingularDualPlural
Nominativemaṭhyamānaḥ maṭhyamānau maṭhyamānāḥ
Vocativemaṭhyamāna maṭhyamānau maṭhyamānāḥ
Accusativemaṭhyamānam maṭhyamānau maṭhyamānān
Instrumentalmaṭhyamānena maṭhyamānābhyām maṭhyamānaiḥ maṭhyamānebhiḥ
Dativemaṭhyamānāya maṭhyamānābhyām maṭhyamānebhyaḥ
Ablativemaṭhyamānāt maṭhyamānābhyām maṭhyamānebhyaḥ
Genitivemaṭhyamānasya maṭhyamānayoḥ maṭhyamānānām
Locativemaṭhyamāne maṭhyamānayoḥ maṭhyamāneṣu

Compound maṭhyamāna -

Adverb -maṭhyamānam -maṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria