Declension table of ?meṭhāna

Deva

NeuterSingularDualPlural
Nominativemeṭhānam meṭhāne meṭhānāni
Vocativemeṭhāna meṭhāne meṭhānāni
Accusativemeṭhānam meṭhāne meṭhānāni
Instrumentalmeṭhānena meṭhānābhyām meṭhānaiḥ
Dativemeṭhānāya meṭhānābhyām meṭhānebhyaḥ
Ablativemeṭhānāt meṭhānābhyām meṭhānebhyaḥ
Genitivemeṭhānasya meṭhānayoḥ meṭhānānām
Locativemeṭhāne meṭhānayoḥ meṭhāneṣu

Compound meṭhāna -

Adverb -meṭhānam -meṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria