Declension table of ?maṭhat

Deva

MasculineSingularDualPlural
Nominativemaṭhan maṭhantau maṭhantaḥ
Vocativemaṭhan maṭhantau maṭhantaḥ
Accusativemaṭhantam maṭhantau maṭhataḥ
Instrumentalmaṭhatā maṭhadbhyām maṭhadbhiḥ
Dativemaṭhate maṭhadbhyām maṭhadbhyaḥ
Ablativemaṭhataḥ maṭhadbhyām maṭhadbhyaḥ
Genitivemaṭhataḥ maṭhatoḥ maṭhatām
Locativemaṭhati maṭhatoḥ maṭhatsu

Compound maṭhat -

Adverb -maṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria