Conjugation tables of ?loṣṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstloṣṭāmi loṣṭāvaḥ loṣṭāmaḥ
Secondloṣṭasi loṣṭathaḥ loṣṭatha
Thirdloṣṭati loṣṭataḥ loṣṭanti


MiddleSingularDualPlural
Firstloṣṭe loṣṭāvahe loṣṭāmahe
Secondloṣṭase loṣṭethe loṣṭadhve
Thirdloṣṭate loṣṭete loṣṭante


PassiveSingularDualPlural
Firstloṣṭye loṣṭyāvahe loṣṭyāmahe
Secondloṣṭyase loṣṭyethe loṣṭyadhve
Thirdloṣṭyate loṣṭyete loṣṭyante


Imperfect

ActiveSingularDualPlural
Firstaloṣṭam aloṣṭāva aloṣṭāma
Secondaloṣṭaḥ aloṣṭatam aloṣṭata
Thirdaloṣṭat aloṣṭatām aloṣṭan


MiddleSingularDualPlural
Firstaloṣṭe aloṣṭāvahi aloṣṭāmahi
Secondaloṣṭathāḥ aloṣṭethām aloṣṭadhvam
Thirdaloṣṭata aloṣṭetām aloṣṭanta


PassiveSingularDualPlural
Firstaloṣṭye aloṣṭyāvahi aloṣṭyāmahi
Secondaloṣṭyathāḥ aloṣṭyethām aloṣṭyadhvam
Thirdaloṣṭyata aloṣṭyetām aloṣṭyanta


Optative

ActiveSingularDualPlural
Firstloṣṭeyam loṣṭeva loṣṭema
Secondloṣṭeḥ loṣṭetam loṣṭeta
Thirdloṣṭet loṣṭetām loṣṭeyuḥ


MiddleSingularDualPlural
Firstloṣṭeya loṣṭevahi loṣṭemahi
Secondloṣṭethāḥ loṣṭeyāthām loṣṭedhvam
Thirdloṣṭeta loṣṭeyātām loṣṭeran


PassiveSingularDualPlural
Firstloṣṭyeya loṣṭyevahi loṣṭyemahi
Secondloṣṭyethāḥ loṣṭyeyāthām loṣṭyedhvam
Thirdloṣṭyeta loṣṭyeyātām loṣṭyeran


Imperative

ActiveSingularDualPlural
Firstloṣṭāni loṣṭāva loṣṭāma
Secondloṣṭa loṣṭatam loṣṭata
Thirdloṣṭatu loṣṭatām loṣṭantu


MiddleSingularDualPlural
Firstloṣṭai loṣṭāvahai loṣṭāmahai
Secondloṣṭasva loṣṭethām loṣṭadhvam
Thirdloṣṭatām loṣṭetām loṣṭantām


PassiveSingularDualPlural
Firstloṣṭyai loṣṭyāvahai loṣṭyāmahai
Secondloṣṭyasva loṣṭyethām loṣṭyadhvam
Thirdloṣṭyatām loṣṭyetām loṣṭyantām


Future

ActiveSingularDualPlural
Firstloṣṭiṣyāmi loṣṭiṣyāvaḥ loṣṭiṣyāmaḥ
Secondloṣṭiṣyasi loṣṭiṣyathaḥ loṣṭiṣyatha
Thirdloṣṭiṣyati loṣṭiṣyataḥ loṣṭiṣyanti


MiddleSingularDualPlural
Firstloṣṭiṣye loṣṭiṣyāvahe loṣṭiṣyāmahe
Secondloṣṭiṣyase loṣṭiṣyethe loṣṭiṣyadhve
Thirdloṣṭiṣyate loṣṭiṣyete loṣṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstloṣṭitāsmi loṣṭitāsvaḥ loṣṭitāsmaḥ
Secondloṣṭitāsi loṣṭitāsthaḥ loṣṭitāstha
Thirdloṣṭitā loṣṭitārau loṣṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstlaloṣṭa laloṣṭiva laloṣṭima
Secondlaloṣṭitha laloṣṭathuḥ laloṣṭa
Thirdlaloṣṭa laloṣṭatuḥ laloṣṭuḥ


MiddleSingularDualPlural
Firstlaloṣṭe laloṣṭivahe laloṣṭimahe
Secondlaloṣṭiṣe laloṣṭāthe laloṣṭidhve
Thirdlaloṣṭe laloṣṭāte laloṣṭire


Benedictive

ActiveSingularDualPlural
Firstloṣṭyāsam loṣṭyāsva loṣṭyāsma
Secondloṣṭyāḥ loṣṭyāstam loṣṭyāsta
Thirdloṣṭyāt loṣṭyāstām loṣṭyāsuḥ

Participles

Past Passive Participle
loṣṭita m. n. loṣṭitā f.

Past Active Participle
loṣṭitavat m. n. loṣṭitavatī f.

Present Active Participle
loṣṭat m. n. loṣṭantī f.

Present Middle Participle
loṣṭamāna m. n. loṣṭamānā f.

Present Passive Participle
loṣṭyamāna m. n. loṣṭyamānā f.

Future Active Participle
loṣṭiṣyat m. n. loṣṭiṣyantī f.

Future Middle Participle
loṣṭiṣyamāṇa m. n. loṣṭiṣyamāṇā f.

Future Passive Participle
loṣṭitavya m. n. loṣṭitavyā f.

Future Passive Participle
loṣṭya m. n. loṣṭyā f.

Future Passive Participle
loṣṭanīya m. n. loṣṭanīyā f.

Perfect Active Participle
laloṣṭvas m. n. laloṣṭuṣī f.

Perfect Middle Participle
laloṣṭāna m. n. laloṣṭānā f.

Indeclinable forms

Infinitive
loṣṭitum

Absolutive
loṣṭitvā

Absolutive
-loṣṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria