Declension table of ?loṣṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeloṣṭiṣyan loṣṭiṣyantau loṣṭiṣyantaḥ
Vocativeloṣṭiṣyan loṣṭiṣyantau loṣṭiṣyantaḥ
Accusativeloṣṭiṣyantam loṣṭiṣyantau loṣṭiṣyataḥ
Instrumentalloṣṭiṣyatā loṣṭiṣyadbhyām loṣṭiṣyadbhiḥ
Dativeloṣṭiṣyate loṣṭiṣyadbhyām loṣṭiṣyadbhyaḥ
Ablativeloṣṭiṣyataḥ loṣṭiṣyadbhyām loṣṭiṣyadbhyaḥ
Genitiveloṣṭiṣyataḥ loṣṭiṣyatoḥ loṣṭiṣyatām
Locativeloṣṭiṣyati loṣṭiṣyatoḥ loṣṭiṣyatsu

Compound loṣṭiṣyat -

Adverb -loṣṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria