Declension table of ?loṣṭitavya

Deva

MasculineSingularDualPlural
Nominativeloṣṭitavyaḥ loṣṭitavyau loṣṭitavyāḥ
Vocativeloṣṭitavya loṣṭitavyau loṣṭitavyāḥ
Accusativeloṣṭitavyam loṣṭitavyau loṣṭitavyān
Instrumentalloṣṭitavyena loṣṭitavyābhyām loṣṭitavyaiḥ loṣṭitavyebhiḥ
Dativeloṣṭitavyāya loṣṭitavyābhyām loṣṭitavyebhyaḥ
Ablativeloṣṭitavyāt loṣṭitavyābhyām loṣṭitavyebhyaḥ
Genitiveloṣṭitavyasya loṣṭitavyayoḥ loṣṭitavyānām
Locativeloṣṭitavye loṣṭitavyayoḥ loṣṭitavyeṣu

Compound loṣṭitavya -

Adverb -loṣṭitavyam -loṣṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria