Declension table of ?loṣṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeloṣṭiṣyamāṇā loṣṭiṣyamāṇe loṣṭiṣyamāṇāḥ
Vocativeloṣṭiṣyamāṇe loṣṭiṣyamāṇe loṣṭiṣyamāṇāḥ
Accusativeloṣṭiṣyamāṇām loṣṭiṣyamāṇe loṣṭiṣyamāṇāḥ
Instrumentalloṣṭiṣyamāṇayā loṣṭiṣyamāṇābhyām loṣṭiṣyamāṇābhiḥ
Dativeloṣṭiṣyamāṇāyai loṣṭiṣyamāṇābhyām loṣṭiṣyamāṇābhyaḥ
Ablativeloṣṭiṣyamāṇāyāḥ loṣṭiṣyamāṇābhyām loṣṭiṣyamāṇābhyaḥ
Genitiveloṣṭiṣyamāṇāyāḥ loṣṭiṣyamāṇayoḥ loṣṭiṣyamāṇānām
Locativeloṣṭiṣyamāṇāyām loṣṭiṣyamāṇayoḥ loṣṭiṣyamāṇāsu

Adverb -loṣṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria